Declension table of ?vallabhākhyāna

Deva

NeuterSingularDualPlural
Nominativevallabhākhyānam vallabhākhyāne vallabhākhyānāni
Vocativevallabhākhyāna vallabhākhyāne vallabhākhyānāni
Accusativevallabhākhyānam vallabhākhyāne vallabhākhyānāni
Instrumentalvallabhākhyānena vallabhākhyānābhyām vallabhākhyānaiḥ
Dativevallabhākhyānāya vallabhākhyānābhyām vallabhākhyānebhyaḥ
Ablativevallabhākhyānāt vallabhākhyānābhyām vallabhākhyānebhyaḥ
Genitivevallabhākhyānasya vallabhākhyānayoḥ vallabhākhyānānām
Locativevallabhākhyāne vallabhākhyānayoḥ vallabhākhyāneṣu

Compound vallabhākhyāna -

Adverb -vallabhākhyānam -vallabhākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria