Declension table of ?vallabhāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevallabhāṣṭakam vallabhāṣṭake vallabhāṣṭakāni
Vocativevallabhāṣṭaka vallabhāṣṭake vallabhāṣṭakāni
Accusativevallabhāṣṭakam vallabhāṣṭake vallabhāṣṭakāni
Instrumentalvallabhāṣṭakena vallabhāṣṭakābhyām vallabhāṣṭakaiḥ
Dativevallabhāṣṭakāya vallabhāṣṭakābhyām vallabhāṣṭakebhyaḥ
Ablativevallabhāṣṭakāt vallabhāṣṭakābhyām vallabhāṣṭakebhyaḥ
Genitivevallabhāṣṭakasya vallabhāṣṭakayoḥ vallabhāṣṭakānām
Locativevallabhāṣṭake vallabhāṣṭakayoḥ vallabhāṣṭakeṣu

Compound vallabhāṣṭaka -

Adverb -vallabhāṣṭakam -vallabhāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria