Declension table of ?vallābheśvara

Deva

MasculineSingularDualPlural
Nominativevallābheśvaraḥ vallābheśvarau vallābheśvarāḥ
Vocativevallābheśvara vallābheśvarau vallābheśvarāḥ
Accusativevallābheśvaram vallābheśvarau vallābheśvarān
Instrumentalvallābheśvareṇa vallābheśvarābhyām vallābheśvaraiḥ vallābheśvarebhiḥ
Dativevallābheśvarāya vallābheśvarābhyām vallābheśvarebhyaḥ
Ablativevallābheśvarāt vallābheśvarābhyām vallābheśvarebhyaḥ
Genitivevallābheśvarasya vallābheśvarayoḥ vallābheśvarāṇām
Locativevallābheśvare vallābheśvarayoḥ vallābheśvareṣu

Compound vallābheśvara -

Adverb -vallābheśvaram -vallābheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria