Declension table of ?valkavatā

Deva

FeminineSingularDualPlural
Nominativevalkavatā valkavate valkavatāḥ
Vocativevalkavate valkavate valkavatāḥ
Accusativevalkavatām valkavate valkavatāḥ
Instrumentalvalkavatayā valkavatābhyām valkavatābhiḥ
Dativevalkavatāyai valkavatābhyām valkavatābhyaḥ
Ablativevalkavatāyāḥ valkavatābhyām valkavatābhyaḥ
Genitivevalkavatāyāḥ valkavatayoḥ valkavatānām
Locativevalkavatāyām valkavatayoḥ valkavatāsu

Adverb -valkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria