Declension table of ?valkalājinadhāraṇa

Deva

NeuterSingularDualPlural
Nominativevalkalājinadhāraṇam valkalājinadhāraṇe valkalājinadhāraṇāni
Vocativevalkalājinadhāraṇa valkalājinadhāraṇe valkalājinadhāraṇāni
Accusativevalkalājinadhāraṇam valkalājinadhāraṇe valkalājinadhāraṇāni
Instrumentalvalkalājinadhāraṇena valkalājinadhāraṇābhyām valkalājinadhāraṇaiḥ
Dativevalkalājinadhāraṇāya valkalājinadhāraṇābhyām valkalājinadhāraṇebhyaḥ
Ablativevalkalājinadhāraṇāt valkalājinadhāraṇābhyām valkalājinadhāraṇebhyaḥ
Genitivevalkalājinadhāraṇasya valkalājinadhāraṇayoḥ valkalājinadhāraṇānām
Locativevalkalājinadhāraṇe valkalājinadhāraṇayoḥ valkalājinadhāraṇeṣu

Compound valkalājinadhāraṇa -

Adverb -valkalājinadhāraṇam -valkalājinadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria