Declension table of ?valitāpāṅgī

Deva

FeminineSingularDualPlural
Nominativevalitāpāṅgī valitāpāṅgyau valitāpāṅgyaḥ
Vocativevalitāpāṅgi valitāpāṅgyau valitāpāṅgyaḥ
Accusativevalitāpāṅgīm valitāpāṅgyau valitāpāṅgīḥ
Instrumentalvalitāpāṅgyā valitāpāṅgībhyām valitāpāṅgībhiḥ
Dativevalitāpāṅgyai valitāpāṅgībhyām valitāpāṅgībhyaḥ
Ablativevalitāpāṅgyāḥ valitāpāṅgībhyām valitāpāṅgībhyaḥ
Genitivevalitāpāṅgyāḥ valitāpāṅgyoḥ valitāpāṅgīnām
Locativevalitāpāṅgyām valitāpāṅgyoḥ valitāpāṅgīṣu

Compound valitāpāṅgi - valitāpāṅgī -

Adverb -valitāpāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria