Declension table of ?valgulī

Deva

FeminineSingularDualPlural
Nominativevalgulī valgulyau valgulyaḥ
Vocativevalguli valgulyau valgulyaḥ
Accusativevalgulīm valgulyau valgulīḥ
Instrumentalvalgulyā valgulībhyām valgulībhiḥ
Dativevalgulyai valgulībhyām valgulībhyaḥ
Ablativevalgulyāḥ valgulībhyām valgulībhyaḥ
Genitivevalgulyāḥ valgulyoḥ valgulīnām
Locativevalgulyām valgulyoḥ valgulīṣu

Compound valguli - valgulī -

Adverb -valguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria