Declension table of ?valayīkṛtā

Deva

FeminineSingularDualPlural
Nominativevalayīkṛtā valayīkṛte valayīkṛtāḥ
Vocativevalayīkṛte valayīkṛte valayīkṛtāḥ
Accusativevalayīkṛtām valayīkṛte valayīkṛtāḥ
Instrumentalvalayīkṛtayā valayīkṛtābhyām valayīkṛtābhiḥ
Dativevalayīkṛtāyai valayīkṛtābhyām valayīkṛtābhyaḥ
Ablativevalayīkṛtāyāḥ valayīkṛtābhyām valayīkṛtābhyaḥ
Genitivevalayīkṛtāyāḥ valayīkṛtayoḥ valayīkṛtānām
Locativevalayīkṛtāyām valayīkṛtayoḥ valayīkṛtāsu

Adverb -valayīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria