Declension table of ?valayavat

Deva

NeuterSingularDualPlural
Nominativevalayavat valayavantī valayavatī valayavanti
Vocativevalayavat valayavantī valayavatī valayavanti
Accusativevalayavat valayavantī valayavatī valayavanti
Instrumentalvalayavatā valayavadbhyām valayavadbhiḥ
Dativevalayavate valayavadbhyām valayavadbhyaḥ
Ablativevalayavataḥ valayavadbhyām valayavadbhyaḥ
Genitivevalayavataḥ valayavatoḥ valayavatām
Locativevalayavati valayavatoḥ valayavatsu

Adverb -valayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria