Declension table of ?valabhīniveśa

Deva

MasculineSingularDualPlural
Nominativevalabhīniveśaḥ valabhīniveśau valabhīniveśāḥ
Vocativevalabhīniveśa valabhīniveśau valabhīniveśāḥ
Accusativevalabhīniveśam valabhīniveśau valabhīniveśān
Instrumentalvalabhīniveśena valabhīniveśābhyām valabhīniveśaiḥ valabhīniveśebhiḥ
Dativevalabhīniveśāya valabhīniveśābhyām valabhīniveśebhyaḥ
Ablativevalabhīniveśāt valabhīniveśābhyām valabhīniveśebhyaḥ
Genitivevalabhīniveśasya valabhīniveśayoḥ valabhīniveśānām
Locativevalabhīniveśe valabhīniveśayoḥ valabhīniveśeṣu

Compound valabhīniveśa -

Adverb -valabhīniveśam -valabhīniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria