Declension table of ?vaktravāsa

Deva

MasculineSingularDualPlural
Nominativevaktravāsaḥ vaktravāsau vaktravāsāḥ
Vocativevaktravāsa vaktravāsau vaktravāsāḥ
Accusativevaktravāsam vaktravāsau vaktravāsān
Instrumentalvaktravāsena vaktravāsābhyām vaktravāsaiḥ vaktravāsebhiḥ
Dativevaktravāsāya vaktravāsābhyām vaktravāsebhyaḥ
Ablativevaktravāsāt vaktravāsābhyām vaktravāsebhyaḥ
Genitivevaktravāsasya vaktravāsayoḥ vaktravāsānām
Locativevaktravāse vaktravāsayoḥ vaktravāseṣu

Compound vaktravāsa -

Adverb -vaktravāsam -vaktravāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria