Declension table of ?vakrita

Deva

NeuterSingularDualPlural
Nominativevakritam vakrite vakritāni
Vocativevakrita vakrite vakritāni
Accusativevakritam vakrite vakritāni
Instrumentalvakritena vakritābhyām vakritaiḥ
Dativevakritāya vakritābhyām vakritebhyaḥ
Ablativevakritāt vakritābhyām vakritebhyaḥ
Genitivevakritasya vakritayoḥ vakritānām
Locativevakrite vakritayoḥ vakriteṣu

Compound vakrita -

Adverb -vakritam -vakritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria