Declension table of ?vakrasaṃstha

Deva

MasculineSingularDualPlural
Nominativevakrasaṃsthaḥ vakrasaṃsthau vakrasaṃsthāḥ
Vocativevakrasaṃstha vakrasaṃsthau vakrasaṃsthāḥ
Accusativevakrasaṃstham vakrasaṃsthau vakrasaṃsthān
Instrumentalvakrasaṃsthena vakrasaṃsthābhyām vakrasaṃsthaiḥ vakrasaṃsthebhiḥ
Dativevakrasaṃsthāya vakrasaṃsthābhyām vakrasaṃsthebhyaḥ
Ablativevakrasaṃsthāt vakrasaṃsthābhyām vakrasaṃsthebhyaḥ
Genitivevakrasaṃsthasya vakrasaṃsthayoḥ vakrasaṃsthānām
Locativevakrasaṃsthe vakrasaṃsthayoḥ vakrasaṃstheṣu

Compound vakrasaṃstha -

Adverb -vakrasaṃstham -vakrasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria