Declension table of ?vakrapakṣa

Deva

MasculineSingularDualPlural
Nominativevakrapakṣaḥ vakrapakṣau vakrapakṣāḥ
Vocativevakrapakṣa vakrapakṣau vakrapakṣāḥ
Accusativevakrapakṣam vakrapakṣau vakrapakṣān
Instrumentalvakrapakṣeṇa vakrapakṣābhyām vakrapakṣaiḥ vakrapakṣebhiḥ
Dativevakrapakṣāya vakrapakṣābhyām vakrapakṣebhyaḥ
Ablativevakrapakṣāt vakrapakṣābhyām vakrapakṣebhyaḥ
Genitivevakrapakṣasya vakrapakṣayoḥ vakrapakṣāṇām
Locativevakrapakṣe vakrapakṣayoḥ vakrapakṣeṣu

Compound vakrapakṣa -

Adverb -vakrapakṣam -vakrapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria