Declension table of ?vakranāsika

Deva

MasculineSingularDualPlural
Nominativevakranāsikaḥ vakranāsikau vakranāsikāḥ
Vocativevakranāsika vakranāsikau vakranāsikāḥ
Accusativevakranāsikam vakranāsikau vakranāsikān
Instrumentalvakranāsikena vakranāsikābhyām vakranāsikaiḥ vakranāsikebhiḥ
Dativevakranāsikāya vakranāsikābhyām vakranāsikebhyaḥ
Ablativevakranāsikāt vakranāsikābhyām vakranāsikebhyaḥ
Genitivevakranāsikasya vakranāsikayoḥ vakranāsikānām
Locativevakranāsike vakranāsikayoḥ vakranāsikeṣu

Compound vakranāsika -

Adverb -vakranāsikam -vakranāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria