Declension table of ?vajraśalya

Deva

MasculineSingularDualPlural
Nominativevajraśalyaḥ vajraśalyau vajraśalyāḥ
Vocativevajraśalya vajraśalyau vajraśalyāḥ
Accusativevajraśalyam vajraśalyau vajraśalyān
Instrumentalvajraśalyena vajraśalyābhyām vajraśalyaiḥ vajraśalyebhiḥ
Dativevajraśalyāya vajraśalyābhyām vajraśalyebhyaḥ
Ablativevajraśalyāt vajraśalyābhyām vajraśalyebhyaḥ
Genitivevajraśalyasya vajraśalyayoḥ vajraśalyānām
Locativevajraśalye vajraśalyayoḥ vajraśalyeṣu

Compound vajraśalya -

Adverb -vajraśalyam -vajraśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria