Declension table of ?vajraśākhā

Deva

FeminineSingularDualPlural
Nominativevajraśākhā vajraśākhe vajraśākhāḥ
Vocativevajraśākhe vajraśākhe vajraśākhāḥ
Accusativevajraśākhām vajraśākhe vajraśākhāḥ
Instrumentalvajraśākhayā vajraśākhābhyām vajraśākhābhiḥ
Dativevajraśākhāyai vajraśākhābhyām vajraśākhābhyaḥ
Ablativevajraśākhāyāḥ vajraśākhābhyām vajraśākhābhyaḥ
Genitivevajraśākhāyāḥ vajraśākhayoḥ vajraśākhānām
Locativevajraśākhāyām vajraśākhayoḥ vajraśākhāsu

Adverb -vajraśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria