Declension table of ?vajravihatā

Deva

FeminineSingularDualPlural
Nominativevajravihatā vajravihate vajravihatāḥ
Vocativevajravihate vajravihate vajravihatāḥ
Accusativevajravihatām vajravihate vajravihatāḥ
Instrumentalvajravihatayā vajravihatābhyām vajravihatābhiḥ
Dativevajravihatāyai vajravihatābhyām vajravihatābhyaḥ
Ablativevajravihatāyāḥ vajravihatābhyām vajravihatābhyaḥ
Genitivevajravihatāyāḥ vajravihatayoḥ vajravihatānām
Locativevajravihatāyām vajravihatayoḥ vajravihatāsu

Adverb -vajravihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria