Declension table of ?vajraviṣkambha

Deva

MasculineSingularDualPlural
Nominativevajraviṣkambhaḥ vajraviṣkambhau vajraviṣkambhāḥ
Vocativevajraviṣkambha vajraviṣkambhau vajraviṣkambhāḥ
Accusativevajraviṣkambham vajraviṣkambhau vajraviṣkambhān
Instrumentalvajraviṣkambheṇa vajraviṣkambhābhyām vajraviṣkambhaiḥ vajraviṣkambhebhiḥ
Dativevajraviṣkambhāya vajraviṣkambhābhyām vajraviṣkambhebhyaḥ
Ablativevajraviṣkambhāt vajraviṣkambhābhyām vajraviṣkambhebhyaḥ
Genitivevajraviṣkambhasya vajraviṣkambhayoḥ vajraviṣkambhāṇām
Locativevajraviṣkambhe vajraviṣkambhayoḥ vajraviṣkambheṣu

Compound vajraviṣkambha -

Adverb -vajraviṣkambham -vajraviṣkambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria