Declension table of ?vajratva

Deva

NeuterSingularDualPlural
Nominativevajratvam vajratve vajratvāni
Vocativevajratva vajratve vajratvāni
Accusativevajratvam vajratve vajratvāni
Instrumentalvajratvena vajratvābhyām vajratvaiḥ
Dativevajratvāya vajratvābhyām vajratvebhyaḥ
Ablativevajratvāt vajratvābhyām vajratvebhyaḥ
Genitivevajratvasya vajratvayoḥ vajratvānām
Locativevajratve vajratvayoḥ vajratveṣu

Compound vajratva -

Adverb -vajratvam -vajratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria