Declension table of ?vajrasamānasāra

Deva

NeuterSingularDualPlural
Nominativevajrasamānasāram vajrasamānasāre vajrasamānasārāṇi
Vocativevajrasamānasāra vajrasamānasāre vajrasamānasārāṇi
Accusativevajrasamānasāram vajrasamānasāre vajrasamānasārāṇi
Instrumentalvajrasamānasāreṇa vajrasamānasārābhyām vajrasamānasāraiḥ
Dativevajrasamānasārāya vajrasamānasārābhyām vajrasamānasārebhyaḥ
Ablativevajrasamānasārāt vajrasamānasārābhyām vajrasamānasārebhyaḥ
Genitivevajrasamānasārasya vajrasamānasārayoḥ vajrasamānasārāṇām
Locativevajrasamānasāre vajrasamānasārayoḥ vajrasamānasāreṣu

Compound vajrasamānasāra -

Adverb -vajrasamānasāram -vajrasamānasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria