Declension table of ?vajrapāta

Deva

NeuterSingularDualPlural
Nominativevajrapātam vajrapāte vajrapātāni
Vocativevajrapāta vajrapāte vajrapātāni
Accusativevajrapātam vajrapāte vajrapātāni
Instrumentalvajrapātena vajrapātābhyām vajrapātaiḥ
Dativevajrapātāya vajrapātābhyām vajrapātebhyaḥ
Ablativevajrapātāt vajrapātābhyām vajrapātebhyaḥ
Genitivevajrapātasya vajrapātayoḥ vajrapātānām
Locativevajrapāte vajrapātayoḥ vajrapāteṣu

Compound vajrapāta -

Adverb -vajrapātam -vajrapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria