Declension table of ?vajranirghoṣa

Deva

MasculineSingularDualPlural
Nominativevajranirghoṣaḥ vajranirghoṣau vajranirghoṣāḥ
Vocativevajranirghoṣa vajranirghoṣau vajranirghoṣāḥ
Accusativevajranirghoṣam vajranirghoṣau vajranirghoṣān
Instrumentalvajranirghoṣeṇa vajranirghoṣābhyām vajranirghoṣaiḥ vajranirghoṣebhiḥ
Dativevajranirghoṣāya vajranirghoṣābhyām vajranirghoṣebhyaḥ
Ablativevajranirghoṣāt vajranirghoṣābhyām vajranirghoṣebhyaḥ
Genitivevajranirghoṣasya vajranirghoṣayoḥ vajranirghoṣāṇām
Locativevajranirghoṣe vajranirghoṣayoḥ vajranirghoṣeṣu

Compound vajranirghoṣa -

Adverb -vajranirghoṣam -vajranirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria