Declension table of vajranābha

Deva

NeuterSingularDualPlural
Nominativevajranābham vajranābhe vajranābhāni
Vocativevajranābha vajranābhe vajranābhāni
Accusativevajranābham vajranābhe vajranābhāni
Instrumentalvajranābhena vajranābhābhyām vajranābhaiḥ
Dativevajranābhāya vajranābhābhyām vajranābhebhyaḥ
Ablativevajranābhāt vajranābhābhyām vajranābhebhyaḥ
Genitivevajranābhasya vajranābhayoḥ vajranābhānām
Locativevajranābhe vajranābhayoḥ vajranābheṣu

Compound vajranābha -

Adverb -vajranābham -vajranābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria