Declension table of ?vajramukuṭīvilāsa

Deva

MasculineSingularDualPlural
Nominativevajramukuṭīvilāsaḥ vajramukuṭīvilāsau vajramukuṭīvilāsāḥ
Vocativevajramukuṭīvilāsa vajramukuṭīvilāsau vajramukuṭīvilāsāḥ
Accusativevajramukuṭīvilāsam vajramukuṭīvilāsau vajramukuṭīvilāsān
Instrumentalvajramukuṭīvilāsena vajramukuṭīvilāsābhyām vajramukuṭīvilāsaiḥ vajramukuṭīvilāsebhiḥ
Dativevajramukuṭīvilāsāya vajramukuṭīvilāsābhyām vajramukuṭīvilāsebhyaḥ
Ablativevajramukuṭīvilāsāt vajramukuṭīvilāsābhyām vajramukuṭīvilāsebhyaḥ
Genitivevajramukuṭīvilāsasya vajramukuṭīvilāsayoḥ vajramukuṭīvilāsānām
Locativevajramukuṭīvilāse vajramukuṭīvilāsayoḥ vajramukuṭīvilāseṣu

Compound vajramukuṭīvilāsa -

Adverb -vajramukuṭīvilāsam -vajramukuṭīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria