Declension table of ?vajrakavaca

Deva

MasculineSingularDualPlural
Nominativevajrakavacaḥ vajrakavacau vajrakavacāḥ
Vocativevajrakavaca vajrakavacau vajrakavacāḥ
Accusativevajrakavacam vajrakavacau vajrakavacān
Instrumentalvajrakavacena vajrakavacābhyām vajrakavacaiḥ vajrakavacebhiḥ
Dativevajrakavacāya vajrakavacābhyām vajrakavacebhyaḥ
Ablativevajrakavacāt vajrakavacābhyām vajrakavacebhyaḥ
Genitivevajrakavacasya vajrakavacayoḥ vajrakavacānām
Locativevajrakavace vajrakavacayoḥ vajrakavaceṣu

Compound vajrakavaca -

Adverb -vajrakavacam -vajrakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria