Declension table of ?vajrakaṇṭakaśālmalī

Deva

FeminineSingularDualPlural
Nominativevajrakaṇṭakaśālmalī vajrakaṇṭakaśālmalyau vajrakaṇṭakaśālmalyaḥ
Vocativevajrakaṇṭakaśālmali vajrakaṇṭakaśālmalyau vajrakaṇṭakaśālmalyaḥ
Accusativevajrakaṇṭakaśālmalīm vajrakaṇṭakaśālmalyau vajrakaṇṭakaśālmalīḥ
Instrumentalvajrakaṇṭakaśālmalyā vajrakaṇṭakaśālmalībhyām vajrakaṇṭakaśālmalībhiḥ
Dativevajrakaṇṭakaśālmalyai vajrakaṇṭakaśālmalībhyām vajrakaṇṭakaśālmalībhyaḥ
Ablativevajrakaṇṭakaśālmalyāḥ vajrakaṇṭakaśālmalībhyām vajrakaṇṭakaśālmalībhyaḥ
Genitivevajrakaṇṭakaśālmalyāḥ vajrakaṇṭakaśālmalyoḥ vajrakaṇṭakaśālmalīnām
Locativevajrakaṇṭakaśālmalyām vajrakaṇṭakaśālmalyoḥ vajrakaṇṭakaśālmalīṣu

Compound vajrakaṇṭakaśālmali - vajrakaṇṭakaśālmalī -

Adverb -vajrakaṇṭakaśālmali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria