Declension table of ?vajraka

Deva

MasculineSingularDualPlural
Nominativevajrakaḥ vajrakau vajrakāḥ
Vocativevajraka vajrakau vajrakāḥ
Accusativevajrakam vajrakau vajrakān
Instrumentalvajrakeṇa vajrakābhyām vajrakaiḥ vajrakebhiḥ
Dativevajrakāya vajrakābhyām vajrakebhyaḥ
Ablativevajrakāt vajrakābhyām vajrakebhyaḥ
Genitivevajrakasya vajrakayoḥ vajrakāṇām
Locativevajrake vajrakayoḥ vajrakeṣu

Compound vajraka -

Adverb -vajrakam -vajrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria