Declension table of ?vajrakṣāra

Deva

NeuterSingularDualPlural
Nominativevajrakṣāram vajrakṣāre vajrakṣārāṇi
Vocativevajrakṣāra vajrakṣāre vajrakṣārāṇi
Accusativevajrakṣāram vajrakṣāre vajrakṣārāṇi
Instrumentalvajrakṣāreṇa vajrakṣārābhyām vajrakṣāraiḥ
Dativevajrakṣārāya vajrakṣārābhyām vajrakṣārebhyaḥ
Ablativevajrakṣārāt vajrakṣārābhyām vajrakṣārebhyaḥ
Genitivevajrakṣārasya vajrakṣārayoḥ vajrakṣārāṇām
Locativevajrakṣāre vajrakṣārayoḥ vajrakṣāreṣu

Compound vajrakṣāra -

Adverb -vajrakṣāram -vajrakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria