Declension table of ?vajrahasta

Deva

NeuterSingularDualPlural
Nominativevajrahastam vajrahaste vajrahastāni
Vocativevajrahasta vajrahaste vajrahastāni
Accusativevajrahastam vajrahaste vajrahastāni
Instrumentalvajrahastena vajrahastābhyām vajrahastaiḥ
Dativevajrahastāya vajrahastābhyām vajrahastebhyaḥ
Ablativevajrahastāt vajrahastābhyām vajrahastebhyaḥ
Genitivevajrahastasya vajrahastayoḥ vajrahastānām
Locativevajrahaste vajrahastayoḥ vajrahasteṣu

Compound vajrahasta -

Adverb -vajrahastam -vajrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria