Declension table of ?vajraghoṣa

Deva

NeuterSingularDualPlural
Nominativevajraghoṣam vajraghoṣe vajraghoṣāṇi
Vocativevajraghoṣa vajraghoṣe vajraghoṣāṇi
Accusativevajraghoṣam vajraghoṣe vajraghoṣāṇi
Instrumentalvajraghoṣeṇa vajraghoṣābhyām vajraghoṣaiḥ
Dativevajraghoṣāya vajraghoṣābhyām vajraghoṣebhyaḥ
Ablativevajraghoṣāt vajraghoṣābhyām vajraghoṣebhyaḥ
Genitivevajraghoṣasya vajraghoṣayoḥ vajraghoṣāṇām
Locativevajraghoṣe vajraghoṣayoḥ vajraghoṣeṣu

Compound vajraghoṣa -

Adverb -vajraghoṣam -vajraghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria