Declension table of ?vajradhātvīśvarī

Deva

FeminineSingularDualPlural
Nominativevajradhātvīśvarī vajradhātvīśvaryau vajradhātvīśvaryaḥ
Vocativevajradhātvīśvari vajradhātvīśvaryau vajradhātvīśvaryaḥ
Accusativevajradhātvīśvarīm vajradhātvīśvaryau vajradhātvīśvarīḥ
Instrumentalvajradhātvīśvaryā vajradhātvīśvarībhyām vajradhātvīśvarībhiḥ
Dativevajradhātvīśvaryai vajradhātvīśvarībhyām vajradhātvīśvarībhyaḥ
Ablativevajradhātvīśvaryāḥ vajradhātvīśvarībhyām vajradhātvīśvarībhyaḥ
Genitivevajradhātvīśvaryāḥ vajradhātvīśvaryoḥ vajradhātvīśvarīṇām
Locativevajradhātvīśvaryām vajradhātvīśvaryoḥ vajradhātvīśvarīṣu

Compound vajradhātvīśvari - vajradhātvīśvarī -

Adverb -vajradhātvīśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria