Declension table of ?vajradhātrī

Deva

FeminineSingularDualPlural
Nominativevajradhātrī vajradhātryau vajradhātryaḥ
Vocativevajradhātri vajradhātryau vajradhātryaḥ
Accusativevajradhātrīm vajradhātryau vajradhātrīḥ
Instrumentalvajradhātryā vajradhātrībhyām vajradhātrībhiḥ
Dativevajradhātryai vajradhātrībhyām vajradhātrībhyaḥ
Ablativevajradhātryāḥ vajradhātrībhyām vajradhātrībhyaḥ
Genitivevajradhātryāḥ vajradhātryoḥ vajradhātrīṇām
Locativevajradhātryām vajradhātryoḥ vajradhātrīṣu

Compound vajradhātri - vajradhātrī -

Adverb -vajradhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria