Declension table of ?vajrabhūmi

Deva

FeminineSingularDualPlural
Nominativevajrabhūmiḥ vajrabhūmī vajrabhūmayaḥ
Vocativevajrabhūme vajrabhūmī vajrabhūmayaḥ
Accusativevajrabhūmim vajrabhūmī vajrabhūmīḥ
Instrumentalvajrabhūmyā vajrabhūmibhyām vajrabhūmibhiḥ
Dativevajrabhūmyai vajrabhūmaye vajrabhūmibhyām vajrabhūmibhyaḥ
Ablativevajrabhūmyāḥ vajrabhūmeḥ vajrabhūmibhyām vajrabhūmibhyaḥ
Genitivevajrabhūmyāḥ vajrabhūmeḥ vajrabhūmyoḥ vajrabhūmīṇām
Locativevajrabhūmyām vajrabhūmau vajrabhūmyoḥ vajrabhūmiṣu

Compound vajrabhūmi -

Adverb -vajrabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria