Declension table of ?vajrākāra

Deva

NeuterSingularDualPlural
Nominativevajrākāram vajrākāre vajrākārāṇi
Vocativevajrākāra vajrākāre vajrākārāṇi
Accusativevajrākāram vajrākāre vajrākārāṇi
Instrumentalvajrākāreṇa vajrākārābhyām vajrākāraiḥ
Dativevajrākārāya vajrākārābhyām vajrākārebhyaḥ
Ablativevajrākārāt vajrākārābhyām vajrākārebhyaḥ
Genitivevajrākārasya vajrākārayoḥ vajrākārāṇām
Locativevajrākāre vajrākārayoḥ vajrākāreṣu

Compound vajrākāra -

Adverb -vajrākāram -vajrākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria