Declension table of ?vajrāṅkuśī

Deva

FeminineSingularDualPlural
Nominativevajrāṅkuśī vajrāṅkuśyau vajrāṅkuśyaḥ
Vocativevajrāṅkuśi vajrāṅkuśyau vajrāṅkuśyaḥ
Accusativevajrāṅkuśīm vajrāṅkuśyau vajrāṅkuśīḥ
Instrumentalvajrāṅkuśyā vajrāṅkuśībhyām vajrāṅkuśībhiḥ
Dativevajrāṅkuśyai vajrāṅkuśībhyām vajrāṅkuśībhyaḥ
Ablativevajrāṅkuśyāḥ vajrāṅkuśībhyām vajrāṅkuśībhyaḥ
Genitivevajrāṅkuśyāḥ vajrāṅkuśyoḥ vajrāṅkuśīnām
Locativevajrāṅkuśyām vajrāṅkuśyoḥ vajrāṅkuśīṣu

Compound vajrāṅkuśi - vajrāṅkuśī -

Adverb -vajrāṅkuśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria