Declension table of ?vajrāṅkitā

Deva

FeminineSingularDualPlural
Nominativevajrāṅkitā vajrāṅkite vajrāṅkitāḥ
Vocativevajrāṅkite vajrāṅkite vajrāṅkitāḥ
Accusativevajrāṅkitām vajrāṅkite vajrāṅkitāḥ
Instrumentalvajrāṅkitayā vajrāṅkitābhyām vajrāṅkitābhiḥ
Dativevajrāṅkitāyai vajrāṅkitābhyām vajrāṅkitābhyaḥ
Ablativevajrāṅkitāyāḥ vajrāṅkitābhyām vajrāṅkitābhyaḥ
Genitivevajrāṅkitāyāḥ vajrāṅkitayoḥ vajrāṅkitānām
Locativevajrāṅkitāyām vajrāṅkitayoḥ vajrāṅkitāsu

Adverb -vajrāṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria