Declension table of ?vajraṭaṅkīya

Deva

NeuterSingularDualPlural
Nominativevajraṭaṅkīyam vajraṭaṅkīye vajraṭaṅkīyāni
Vocativevajraṭaṅkīya vajraṭaṅkīye vajraṭaṅkīyāni
Accusativevajraṭaṅkīyam vajraṭaṅkīye vajraṭaṅkīyāni
Instrumentalvajraṭaṅkīyena vajraṭaṅkīyābhyām vajraṭaṅkīyaiḥ
Dativevajraṭaṅkīyāya vajraṭaṅkīyābhyām vajraṭaṅkīyebhyaḥ
Ablativevajraṭaṅkīyāt vajraṭaṅkīyābhyām vajraṭaṅkīyebhyaḥ
Genitivevajraṭaṅkīyasya vajraṭaṅkīyayoḥ vajraṭaṅkīyānām
Locativevajraṭaṅkīye vajraṭaṅkīyayoḥ vajraṭaṅkīyeṣu

Compound vajraṭaṅkīya -

Adverb -vajraṭaṅkīyam -vajraṭaṅkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria