Declension table of ?vaiśyadhvaṃsin

Deva

MasculineSingularDualPlural
Nominativevaiśyadhvaṃsī vaiśyadhvaṃsinau vaiśyadhvaṃsinaḥ
Vocativevaiśyadhvaṃsin vaiśyadhvaṃsinau vaiśyadhvaṃsinaḥ
Accusativevaiśyadhvaṃsinam vaiśyadhvaṃsinau vaiśyadhvaṃsinaḥ
Instrumentalvaiśyadhvaṃsinā vaiśyadhvaṃsibhyām vaiśyadhvaṃsibhiḥ
Dativevaiśyadhvaṃsine vaiśyadhvaṃsibhyām vaiśyadhvaṃsibhyaḥ
Ablativevaiśyadhvaṃsinaḥ vaiśyadhvaṃsibhyām vaiśyadhvaṃsibhyaḥ
Genitivevaiśyadhvaṃsinaḥ vaiśyadhvaṃsinoḥ vaiśyadhvaṃsinām
Locativevaiśyadhvaṃsini vaiśyadhvaṃsinoḥ vaiśyadhvaṃsiṣu

Compound vaiśyadhvaṃsi -

Adverb -vaiśyadhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria