Declension table of ?vaiśyabhāva

Deva

MasculineSingularDualPlural
Nominativevaiśyabhāvaḥ vaiśyabhāvau vaiśyabhāvāḥ
Vocativevaiśyabhāva vaiśyabhāvau vaiśyabhāvāḥ
Accusativevaiśyabhāvam vaiśyabhāvau vaiśyabhāvān
Instrumentalvaiśyabhāvena vaiśyabhāvābhyām vaiśyabhāvaiḥ vaiśyabhāvebhiḥ
Dativevaiśyabhāvāya vaiśyabhāvābhyām vaiśyabhāvebhyaḥ
Ablativevaiśyabhāvāt vaiśyabhāvābhyām vaiśyabhāvebhyaḥ
Genitivevaiśyabhāvasya vaiśyabhāvayoḥ vaiśyabhāvānām
Locativevaiśyabhāve vaiśyabhāvayoḥ vaiśyabhāveṣu

Compound vaiśyabhāva -

Adverb -vaiśyabhāvam -vaiśyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria