Declension table of ?vaiśvī

Deva

FeminineSingularDualPlural
Nominativevaiśvī vaiśvyau vaiśvyaḥ
Vocativevaiśvi vaiśvyau vaiśvyaḥ
Accusativevaiśvīm vaiśvyau vaiśvīḥ
Instrumentalvaiśvyā vaiśvībhyām vaiśvībhiḥ
Dativevaiśvyai vaiśvībhyām vaiśvībhyaḥ
Ablativevaiśvyāḥ vaiśvībhyām vaiśvībhyaḥ
Genitivevaiśvyāḥ vaiśvyoḥ vaiśvīnām
Locativevaiśvyām vaiśvyoḥ vaiśvīṣu

Compound vaiśvi - vaiśvī -

Adverb -vaiśvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria