Declension table of ?vaiśvavyacasa

Deva

MasculineSingularDualPlural
Nominativevaiśvavyacasaḥ vaiśvavyacasau vaiśvavyacasāḥ
Vocativevaiśvavyacasa vaiśvavyacasau vaiśvavyacasāḥ
Accusativevaiśvavyacasam vaiśvavyacasau vaiśvavyacasān
Instrumentalvaiśvavyacasena vaiśvavyacasābhyām vaiśvavyacasaiḥ vaiśvavyacasebhiḥ
Dativevaiśvavyacasāya vaiśvavyacasābhyām vaiśvavyacasebhyaḥ
Ablativevaiśvavyacasāt vaiśvavyacasābhyām vaiśvavyacasebhyaḥ
Genitivevaiśvavyacasasya vaiśvavyacasayoḥ vaiśvavyacasānām
Locativevaiśvavyacase vaiśvavyacasayoḥ vaiśvavyacaseṣu

Compound vaiśvavyacasa -

Adverb -vaiśvavyacasam -vaiśvavyacasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria