Declension table of ?vaiśvadevaprayoga

Deva

MasculineSingularDualPlural
Nominativevaiśvadevaprayogaḥ vaiśvadevaprayogau vaiśvadevaprayogāḥ
Vocativevaiśvadevaprayoga vaiśvadevaprayogau vaiśvadevaprayogāḥ
Accusativevaiśvadevaprayogam vaiśvadevaprayogau vaiśvadevaprayogān
Instrumentalvaiśvadevaprayogeṇa vaiśvadevaprayogābhyām vaiśvadevaprayogaiḥ vaiśvadevaprayogebhiḥ
Dativevaiśvadevaprayogāya vaiśvadevaprayogābhyām vaiśvadevaprayogebhyaḥ
Ablativevaiśvadevaprayogāt vaiśvadevaprayogābhyām vaiśvadevaprayogebhyaḥ
Genitivevaiśvadevaprayogasya vaiśvadevaprayogayoḥ vaiśvadevaprayogāṇām
Locativevaiśvadevaprayoge vaiśvadevaprayogayoḥ vaiśvadevaprayogeṣu

Compound vaiśvadevaprayoga -

Adverb -vaiśvadevaprayogam -vaiśvadevaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria