Declension table of ?vaiśvadevakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevaiśvadevakhaṇḍanam vaiśvadevakhaṇḍane vaiśvadevakhaṇḍanāni
Vocativevaiśvadevakhaṇḍana vaiśvadevakhaṇḍane vaiśvadevakhaṇḍanāni
Accusativevaiśvadevakhaṇḍanam vaiśvadevakhaṇḍane vaiśvadevakhaṇḍanāni
Instrumentalvaiśvadevakhaṇḍanena vaiśvadevakhaṇḍanābhyām vaiśvadevakhaṇḍanaiḥ
Dativevaiśvadevakhaṇḍanāya vaiśvadevakhaṇḍanābhyām vaiśvadevakhaṇḍanebhyaḥ
Ablativevaiśvadevakhaṇḍanāt vaiśvadevakhaṇḍanābhyām vaiśvadevakhaṇḍanebhyaḥ
Genitivevaiśvadevakhaṇḍanasya vaiśvadevakhaṇḍanayoḥ vaiśvadevakhaṇḍanānām
Locativevaiśvadevakhaṇḍane vaiśvadevakhaṇḍanayoḥ vaiśvadevakhaṇḍaneṣu

Compound vaiśvadevakhaṇḍana -

Adverb -vaiśvadevakhaṇḍanam -vaiśvadevakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria