Declension table of ?vaiśvadevahoma

Deva

MasculineSingularDualPlural
Nominativevaiśvadevahomaḥ vaiśvadevahomau vaiśvadevahomāḥ
Vocativevaiśvadevahoma vaiśvadevahomau vaiśvadevahomāḥ
Accusativevaiśvadevahomam vaiśvadevahomau vaiśvadevahomān
Instrumentalvaiśvadevahomena vaiśvadevahomābhyām vaiśvadevahomaiḥ vaiśvadevahomebhiḥ
Dativevaiśvadevahomāya vaiśvadevahomābhyām vaiśvadevahomebhyaḥ
Ablativevaiśvadevahomāt vaiśvadevahomābhyām vaiśvadevahomebhyaḥ
Genitivevaiśvadevahomasya vaiśvadevahomayoḥ vaiśvadevahomānām
Locativevaiśvadevahome vaiśvadevahomayoḥ vaiśvadevahomeṣu

Compound vaiśvadevahoma -

Adverb -vaiśvadevahomam -vaiśvadevahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria