Declension table of ?vaiśvadevabalikarman

Deva

NeuterSingularDualPlural
Nominativevaiśvadevabalikarma vaiśvadevabalikarmaṇī vaiśvadevabalikarmāṇi
Vocativevaiśvadevabalikarman vaiśvadevabalikarma vaiśvadevabalikarmaṇī vaiśvadevabalikarmāṇi
Accusativevaiśvadevabalikarma vaiśvadevabalikarmaṇī vaiśvadevabalikarmāṇi
Instrumentalvaiśvadevabalikarmaṇā vaiśvadevabalikarmabhyām vaiśvadevabalikarmabhiḥ
Dativevaiśvadevabalikarmaṇe vaiśvadevabalikarmabhyām vaiśvadevabalikarmabhyaḥ
Ablativevaiśvadevabalikarmaṇaḥ vaiśvadevabalikarmabhyām vaiśvadevabalikarmabhyaḥ
Genitivevaiśvadevabalikarmaṇaḥ vaiśvadevabalikarmaṇoḥ vaiśvadevabalikarmaṇām
Locativevaiśvadevabalikarmaṇi vaiśvadevabalikarmaṇoḥ vaiśvadevabalikarmasu

Compound vaiśvadevabalikarma -

Adverb -vaiśvadevabalikarma -vaiśvadevabalikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria