Declension table of ?vaiśvadevāgnimārutā

Deva

FeminineSingularDualPlural
Nominativevaiśvadevāgnimārutā vaiśvadevāgnimārute vaiśvadevāgnimārutāḥ
Vocativevaiśvadevāgnimārute vaiśvadevāgnimārute vaiśvadevāgnimārutāḥ
Accusativevaiśvadevāgnimārutām vaiśvadevāgnimārute vaiśvadevāgnimārutāḥ
Instrumentalvaiśvadevāgnimārutayā vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutābhiḥ
Dativevaiśvadevāgnimārutāyai vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutābhyaḥ
Ablativevaiśvadevāgnimārutāyāḥ vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutābhyaḥ
Genitivevaiśvadevāgnimārutāyāḥ vaiśvadevāgnimārutayoḥ vaiśvadevāgnimārutānām
Locativevaiśvadevāgnimārutāyām vaiśvadevāgnimārutayoḥ vaiśvadevāgnimārutāsu

Adverb -vaiśvadevāgnimārutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria