Declension table of ?vaiśleṣikī

Deva

FeminineSingularDualPlural
Nominativevaiśleṣikī vaiśleṣikyau vaiśleṣikyaḥ
Vocativevaiśleṣiki vaiśleṣikyau vaiśleṣikyaḥ
Accusativevaiśleṣikīm vaiśleṣikyau vaiśleṣikīḥ
Instrumentalvaiśleṣikyā vaiśleṣikībhyām vaiśleṣikībhiḥ
Dativevaiśleṣikyai vaiśleṣikībhyām vaiśleṣikībhyaḥ
Ablativevaiśleṣikyāḥ vaiśleṣikībhyām vaiśleṣikībhyaḥ
Genitivevaiśleṣikyāḥ vaiśleṣikyoḥ vaiśleṣikīṇām
Locativevaiśleṣikyām vaiśleṣikyoḥ vaiśleṣikīṣu

Compound vaiśleṣiki - vaiśleṣikī -

Adverb -vaiśleṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria