Declension table of ?vaiśeṣiṇī

Deva

FeminineSingularDualPlural
Nominativevaiśeṣiṇī vaiśeṣiṇyau vaiśeṣiṇyaḥ
Vocativevaiśeṣiṇi vaiśeṣiṇyau vaiśeṣiṇyaḥ
Accusativevaiśeṣiṇīm vaiśeṣiṇyau vaiśeṣiṇīḥ
Instrumentalvaiśeṣiṇyā vaiśeṣiṇībhyām vaiśeṣiṇībhiḥ
Dativevaiśeṣiṇyai vaiśeṣiṇībhyām vaiśeṣiṇībhyaḥ
Ablativevaiśeṣiṇyāḥ vaiśeṣiṇībhyām vaiśeṣiṇībhyaḥ
Genitivevaiśeṣiṇyāḥ vaiśeṣiṇyoḥ vaiśeṣiṇīnām
Locativevaiśeṣiṇyām vaiśeṣiṇyoḥ vaiśeṣiṇīṣu

Compound vaiśeṣiṇi - vaiśeṣiṇī -

Adverb -vaiśeṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria