Declension table of ?vaiśākhamāsavrata

Deva

NeuterSingularDualPlural
Nominativevaiśākhamāsavratam vaiśākhamāsavrate vaiśākhamāsavratāni
Vocativevaiśākhamāsavrata vaiśākhamāsavrate vaiśākhamāsavratāni
Accusativevaiśākhamāsavratam vaiśākhamāsavrate vaiśākhamāsavratāni
Instrumentalvaiśākhamāsavratena vaiśākhamāsavratābhyām vaiśākhamāsavrataiḥ
Dativevaiśākhamāsavratāya vaiśākhamāsavratābhyām vaiśākhamāsavratebhyaḥ
Ablativevaiśākhamāsavratāt vaiśākhamāsavratābhyām vaiśākhamāsavratebhyaḥ
Genitivevaiśākhamāsavratasya vaiśākhamāsavratayoḥ vaiśākhamāsavratānām
Locativevaiśākhamāsavrate vaiśākhamāsavratayoḥ vaiśākhamāsavrateṣu

Compound vaiśākhamāsavrata -

Adverb -vaiśākhamāsavratam -vaiśākhamāsavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria